Declension table of ?ṭaukitavyā

Deva

FeminineSingularDualPlural
Nominativeṭaukitavyā ṭaukitavye ṭaukitavyāḥ
Vocativeṭaukitavye ṭaukitavye ṭaukitavyāḥ
Accusativeṭaukitavyām ṭaukitavye ṭaukitavyāḥ
Instrumentalṭaukitavyayā ṭaukitavyābhyām ṭaukitavyābhiḥ
Dativeṭaukitavyāyai ṭaukitavyābhyām ṭaukitavyābhyaḥ
Ablativeṭaukitavyāyāḥ ṭaukitavyābhyām ṭaukitavyābhyaḥ
Genitiveṭaukitavyāyāḥ ṭaukitavyayoḥ ṭaukitavyānām
Locativeṭaukitavyāyām ṭaukitavyayoḥ ṭaukitavyāsu

Adverb -ṭaukitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria