Declension table of ?ṭaukiṣyat

Deva

MasculineSingularDualPlural
Nominativeṭaukiṣyan ṭaukiṣyantau ṭaukiṣyantaḥ
Vocativeṭaukiṣyan ṭaukiṣyantau ṭaukiṣyantaḥ
Accusativeṭaukiṣyantam ṭaukiṣyantau ṭaukiṣyataḥ
Instrumentalṭaukiṣyatā ṭaukiṣyadbhyām ṭaukiṣyadbhiḥ
Dativeṭaukiṣyate ṭaukiṣyadbhyām ṭaukiṣyadbhyaḥ
Ablativeṭaukiṣyataḥ ṭaukiṣyadbhyām ṭaukiṣyadbhyaḥ
Genitiveṭaukiṣyataḥ ṭaukiṣyatoḥ ṭaukiṣyatām
Locativeṭaukiṣyati ṭaukiṣyatoḥ ṭaukiṣyatsu

Compound ṭaukiṣyat -

Adverb -ṭaukiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria