Declension table of ?ṭaukiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṭaukiṣyantī ṭaukiṣyantyau ṭaukiṣyantyaḥ
Vocativeṭaukiṣyanti ṭaukiṣyantyau ṭaukiṣyantyaḥ
Accusativeṭaukiṣyantīm ṭaukiṣyantyau ṭaukiṣyantīḥ
Instrumentalṭaukiṣyantyā ṭaukiṣyantībhyām ṭaukiṣyantībhiḥ
Dativeṭaukiṣyantyai ṭaukiṣyantībhyām ṭaukiṣyantībhyaḥ
Ablativeṭaukiṣyantyāḥ ṭaukiṣyantībhyām ṭaukiṣyantībhyaḥ
Genitiveṭaukiṣyantyāḥ ṭaukiṣyantyoḥ ṭaukiṣyantīnām
Locativeṭaukiṣyantyām ṭaukiṣyantyoḥ ṭaukiṣyantīṣu

Compound ṭaukiṣyanti - ṭaukiṣyantī -

Adverb -ṭaukiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria