Declension table of ?ṭaukiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṭaukiṣyamāṇā ṭaukiṣyamāṇe ṭaukiṣyamāṇāḥ
Vocativeṭaukiṣyamāṇe ṭaukiṣyamāṇe ṭaukiṣyamāṇāḥ
Accusativeṭaukiṣyamāṇām ṭaukiṣyamāṇe ṭaukiṣyamāṇāḥ
Instrumentalṭaukiṣyamāṇayā ṭaukiṣyamāṇābhyām ṭaukiṣyamāṇābhiḥ
Dativeṭaukiṣyamāṇāyai ṭaukiṣyamāṇābhyām ṭaukiṣyamāṇābhyaḥ
Ablativeṭaukiṣyamāṇāyāḥ ṭaukiṣyamāṇābhyām ṭaukiṣyamāṇābhyaḥ
Genitiveṭaukiṣyamāṇāyāḥ ṭaukiṣyamāṇayoḥ ṭaukiṣyamāṇānām
Locativeṭaukiṣyamāṇāyām ṭaukiṣyamāṇayoḥ ṭaukiṣyamāṇāsu

Adverb -ṭaukiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria