Declension table of ?ṭaukat

Deva

MasculineSingularDualPlural
Nominativeṭaukan ṭaukantau ṭaukantaḥ
Vocativeṭaukan ṭaukantau ṭaukantaḥ
Accusativeṭaukantam ṭaukantau ṭaukataḥ
Instrumentalṭaukatā ṭaukadbhyām ṭaukadbhiḥ
Dativeṭaukate ṭaukadbhyām ṭaukadbhyaḥ
Ablativeṭaukataḥ ṭaukadbhyām ṭaukadbhyaḥ
Genitiveṭaukataḥ ṭaukatoḥ ṭaukatām
Locativeṭaukati ṭaukatoḥ ṭaukatsu

Compound ṭaukat -

Adverb -ṭaukantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria