Declension table of ?ṭaukanīya

Deva

MasculineSingularDualPlural
Nominativeṭaukanīyaḥ ṭaukanīyau ṭaukanīyāḥ
Vocativeṭaukanīya ṭaukanīyau ṭaukanīyāḥ
Accusativeṭaukanīyam ṭaukanīyau ṭaukanīyān
Instrumentalṭaukanīyena ṭaukanīyābhyām ṭaukanīyaiḥ ṭaukanīyebhiḥ
Dativeṭaukanīyāya ṭaukanīyābhyām ṭaukanīyebhyaḥ
Ablativeṭaukanīyāt ṭaukanīyābhyām ṭaukanīyebhyaḥ
Genitiveṭaukanīyasya ṭaukanīyayoḥ ṭaukanīyānām
Locativeṭaukanīye ṭaukanīyayoḥ ṭaukanīyeṣu

Compound ṭaukanīya -

Adverb -ṭaukanīyam -ṭaukanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria