Declension table of ?ṭaukamāna

Deva

MasculineSingularDualPlural
Nominativeṭaukamānaḥ ṭaukamānau ṭaukamānāḥ
Vocativeṭaukamāna ṭaukamānau ṭaukamānāḥ
Accusativeṭaukamānam ṭaukamānau ṭaukamānān
Instrumentalṭaukamānena ṭaukamānābhyām ṭaukamānaiḥ ṭaukamānebhiḥ
Dativeṭaukamānāya ṭaukamānābhyām ṭaukamānebhyaḥ
Ablativeṭaukamānāt ṭaukamānābhyām ṭaukamānebhyaḥ
Genitiveṭaukamānasya ṭaukamānayoḥ ṭaukamānānām
Locativeṭaukamāne ṭaukamānayoḥ ṭaukamāneṣu

Compound ṭaukamāna -

Adverb -ṭaukamānam -ṭaukamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria