Declension table of ?ṭalyamāna

Deva

NeuterSingularDualPlural
Nominativeṭalyamānam ṭalyamāne ṭalyamānāni
Vocativeṭalyamāna ṭalyamāne ṭalyamānāni
Accusativeṭalyamānam ṭalyamāne ṭalyamānāni
Instrumentalṭalyamānena ṭalyamānābhyām ṭalyamānaiḥ
Dativeṭalyamānāya ṭalyamānābhyām ṭalyamānebhyaḥ
Ablativeṭalyamānāt ṭalyamānābhyām ṭalyamānebhyaḥ
Genitiveṭalyamānasya ṭalyamānayoḥ ṭalyamānānām
Locativeṭalyamāne ṭalyamānayoḥ ṭalyamāneṣu

Compound ṭalyamāna -

Adverb -ṭalyamānam -ṭalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria