Declension table of ?ṭaltavatī

Deva

FeminineSingularDualPlural
Nominativeṭaltavatī ṭaltavatyau ṭaltavatyaḥ
Vocativeṭaltavati ṭaltavatyau ṭaltavatyaḥ
Accusativeṭaltavatīm ṭaltavatyau ṭaltavatīḥ
Instrumentalṭaltavatyā ṭaltavatībhyām ṭaltavatībhiḥ
Dativeṭaltavatyai ṭaltavatībhyām ṭaltavatībhyaḥ
Ablativeṭaltavatyāḥ ṭaltavatībhyām ṭaltavatībhyaḥ
Genitiveṭaltavatyāḥ ṭaltavatyoḥ ṭaltavatīnām
Locativeṭaltavatyām ṭaltavatyoḥ ṭaltavatīṣu

Compound ṭaltavati - ṭaltavatī -

Adverb -ṭaltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria