Declension table of ?ṭaltā

Deva

FeminineSingularDualPlural
Nominativeṭaltā ṭalte ṭaltāḥ
Vocativeṭalte ṭalte ṭaltāḥ
Accusativeṭaltām ṭalte ṭaltāḥ
Instrumentalṭaltayā ṭaltābhyām ṭaltābhiḥ
Dativeṭaltāyai ṭaltābhyām ṭaltābhyaḥ
Ablativeṭaltāyāḥ ṭaltābhyām ṭaltābhyaḥ
Genitiveṭaltāyāḥ ṭaltayoḥ ṭaltānām
Locativeṭaltāyām ṭaltayoḥ ṭaltāsu

Adverb -ṭaltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria