Declension table of ?ṭalitavya

Deva

NeuterSingularDualPlural
Nominativeṭalitavyam ṭalitavye ṭalitavyāni
Vocativeṭalitavya ṭalitavye ṭalitavyāni
Accusativeṭalitavyam ṭalitavye ṭalitavyāni
Instrumentalṭalitavyena ṭalitavyābhyām ṭalitavyaiḥ
Dativeṭalitavyāya ṭalitavyābhyām ṭalitavyebhyaḥ
Ablativeṭalitavyāt ṭalitavyābhyām ṭalitavyebhyaḥ
Genitiveṭalitavyasya ṭalitavyayoḥ ṭalitavyānām
Locativeṭalitavye ṭalitavyayoḥ ṭalitavyeṣu

Compound ṭalitavya -

Adverb -ṭalitavyam -ṭalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria