Declension table of ?ṭaliṣyat

Deva

MasculineSingularDualPlural
Nominativeṭaliṣyan ṭaliṣyantau ṭaliṣyantaḥ
Vocativeṭaliṣyan ṭaliṣyantau ṭaliṣyantaḥ
Accusativeṭaliṣyantam ṭaliṣyantau ṭaliṣyataḥ
Instrumentalṭaliṣyatā ṭaliṣyadbhyām ṭaliṣyadbhiḥ
Dativeṭaliṣyate ṭaliṣyadbhyām ṭaliṣyadbhyaḥ
Ablativeṭaliṣyataḥ ṭaliṣyadbhyām ṭaliṣyadbhyaḥ
Genitiveṭaliṣyataḥ ṭaliṣyatoḥ ṭaliṣyatām
Locativeṭaliṣyati ṭaliṣyatoḥ ṭaliṣyatsu

Compound ṭaliṣyat -

Adverb -ṭaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria