Declension table of ?ṭaliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṭaliṣyamāṇā ṭaliṣyamāṇe ṭaliṣyamāṇāḥ
Vocativeṭaliṣyamāṇe ṭaliṣyamāṇe ṭaliṣyamāṇāḥ
Accusativeṭaliṣyamāṇām ṭaliṣyamāṇe ṭaliṣyamāṇāḥ
Instrumentalṭaliṣyamāṇayā ṭaliṣyamāṇābhyām ṭaliṣyamāṇābhiḥ
Dativeṭaliṣyamāṇāyai ṭaliṣyamāṇābhyām ṭaliṣyamāṇābhyaḥ
Ablativeṭaliṣyamāṇāyāḥ ṭaliṣyamāṇābhyām ṭaliṣyamāṇābhyaḥ
Genitiveṭaliṣyamāṇāyāḥ ṭaliṣyamāṇayoḥ ṭaliṣyamāṇānām
Locativeṭaliṣyamāṇāyām ṭaliṣyamāṇayoḥ ṭaliṣyamāṇāsu

Adverb -ṭaliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria