Declension table of ?ṭaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṭaliṣyamāṇaḥ ṭaliṣyamāṇau ṭaliṣyamāṇāḥ
Vocativeṭaliṣyamāṇa ṭaliṣyamāṇau ṭaliṣyamāṇāḥ
Accusativeṭaliṣyamāṇam ṭaliṣyamāṇau ṭaliṣyamāṇān
Instrumentalṭaliṣyamāṇena ṭaliṣyamāṇābhyām ṭaliṣyamāṇaiḥ ṭaliṣyamāṇebhiḥ
Dativeṭaliṣyamāṇāya ṭaliṣyamāṇābhyām ṭaliṣyamāṇebhyaḥ
Ablativeṭaliṣyamāṇāt ṭaliṣyamāṇābhyām ṭaliṣyamāṇebhyaḥ
Genitiveṭaliṣyamāṇasya ṭaliṣyamāṇayoḥ ṭaliṣyamāṇānām
Locativeṭaliṣyamāṇe ṭaliṣyamāṇayoḥ ṭaliṣyamāṇeṣu

Compound ṭaliṣyamāṇa -

Adverb -ṭaliṣyamāṇam -ṭaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria