Declension table of ?ṭalanīya

Deva

MasculineSingularDualPlural
Nominativeṭalanīyaḥ ṭalanīyau ṭalanīyāḥ
Vocativeṭalanīya ṭalanīyau ṭalanīyāḥ
Accusativeṭalanīyam ṭalanīyau ṭalanīyān
Instrumentalṭalanīyena ṭalanīyābhyām ṭalanīyaiḥ ṭalanīyebhiḥ
Dativeṭalanīyāya ṭalanīyābhyām ṭalanīyebhyaḥ
Ablativeṭalanīyāt ṭalanīyābhyām ṭalanīyebhyaḥ
Genitiveṭalanīyasya ṭalanīyayoḥ ṭalanīyānām
Locativeṭalanīye ṭalanīyayoḥ ṭalanīyeṣu

Compound ṭalanīya -

Adverb -ṭalanīyam -ṭalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria