Declension table of ?ṭalamāna

Deva

MasculineSingularDualPlural
Nominativeṭalamānaḥ ṭalamānau ṭalamānāḥ
Vocativeṭalamāna ṭalamānau ṭalamānāḥ
Accusativeṭalamānam ṭalamānau ṭalamānān
Instrumentalṭalamānena ṭalamānābhyām ṭalamānaiḥ ṭalamānebhiḥ
Dativeṭalamānāya ṭalamānābhyām ṭalamānebhyaḥ
Ablativeṭalamānāt ṭalamānābhyām ṭalamānebhyaḥ
Genitiveṭalamānasya ṭalamānayoḥ ṭalamānānām
Locativeṭalamāne ṭalamānayoḥ ṭalamāneṣu

Compound ṭalamāna -

Adverb -ṭalamānam -ṭalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria