Declension table of ?ṭaṅkyamānā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkyamānā ṭaṅkyamāne ṭaṅkyamānāḥ
Vocativeṭaṅkyamāne ṭaṅkyamāne ṭaṅkyamānāḥ
Accusativeṭaṅkyamānām ṭaṅkyamāne ṭaṅkyamānāḥ
Instrumentalṭaṅkyamānayā ṭaṅkyamānābhyām ṭaṅkyamānābhiḥ
Dativeṭaṅkyamānāyai ṭaṅkyamānābhyām ṭaṅkyamānābhyaḥ
Ablativeṭaṅkyamānāyāḥ ṭaṅkyamānābhyām ṭaṅkyamānābhyaḥ
Genitiveṭaṅkyamānāyāḥ ṭaṅkyamānayoḥ ṭaṅkyamānānām
Locativeṭaṅkyamānāyām ṭaṅkyamānayoḥ ṭaṅkyamānāsu

Adverb -ṭaṅkyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria