Declension table of ?ṭaṅkyamāna

Deva

NeuterSingularDualPlural
Nominativeṭaṅkyamānam ṭaṅkyamāne ṭaṅkyamānāni
Vocativeṭaṅkyamāna ṭaṅkyamāne ṭaṅkyamānāni
Accusativeṭaṅkyamānam ṭaṅkyamāne ṭaṅkyamānāni
Instrumentalṭaṅkyamānena ṭaṅkyamānābhyām ṭaṅkyamānaiḥ
Dativeṭaṅkyamānāya ṭaṅkyamānābhyām ṭaṅkyamānebhyaḥ
Ablativeṭaṅkyamānāt ṭaṅkyamānābhyām ṭaṅkyamānebhyaḥ
Genitiveṭaṅkyamānasya ṭaṅkyamānayoḥ ṭaṅkyamānānām
Locativeṭaṅkyamāne ṭaṅkyamānayoḥ ṭaṅkyamāneṣu

Compound ṭaṅkyamāna -

Adverb -ṭaṅkyamānam -ṭaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria