Declension table of ?ṭaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativeṭaṅkyamānaḥ ṭaṅkyamānau ṭaṅkyamānāḥ
Vocativeṭaṅkyamāna ṭaṅkyamānau ṭaṅkyamānāḥ
Accusativeṭaṅkyamānam ṭaṅkyamānau ṭaṅkyamānān
Instrumentalṭaṅkyamānena ṭaṅkyamānābhyām ṭaṅkyamānaiḥ ṭaṅkyamānebhiḥ
Dativeṭaṅkyamānāya ṭaṅkyamānābhyām ṭaṅkyamānebhyaḥ
Ablativeṭaṅkyamānāt ṭaṅkyamānābhyām ṭaṅkyamānebhyaḥ
Genitiveṭaṅkyamānasya ṭaṅkyamānayoḥ ṭaṅkyamānānām
Locativeṭaṅkyamāne ṭaṅkyamānayoḥ ṭaṅkyamāneṣu

Compound ṭaṅkyamāna -

Adverb -ṭaṅkyamānam -ṭaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria