Declension table of ?ṭaṅkya

Deva

MasculineSingularDualPlural
Nominativeṭaṅkyaḥ ṭaṅkyau ṭaṅkyāḥ
Vocativeṭaṅkya ṭaṅkyau ṭaṅkyāḥ
Accusativeṭaṅkyam ṭaṅkyau ṭaṅkyān
Instrumentalṭaṅkyena ṭaṅkyābhyām ṭaṅkyaiḥ ṭaṅkyebhiḥ
Dativeṭaṅkyāya ṭaṅkyābhyām ṭaṅkyebhyaḥ
Ablativeṭaṅkyāt ṭaṅkyābhyām ṭaṅkyebhyaḥ
Genitiveṭaṅkyasya ṭaṅkyayoḥ ṭaṅkyānām
Locativeṭaṅkye ṭaṅkyayoḥ ṭaṅkyeṣu

Compound ṭaṅkya -

Adverb -ṭaṅkyam -ṭaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria