Declension table of ?ṭaṅkitavatī

Deva

FeminineSingularDualPlural
Nominativeṭaṅkitavatī ṭaṅkitavatyau ṭaṅkitavatyaḥ
Vocativeṭaṅkitavati ṭaṅkitavatyau ṭaṅkitavatyaḥ
Accusativeṭaṅkitavatīm ṭaṅkitavatyau ṭaṅkitavatīḥ
Instrumentalṭaṅkitavatyā ṭaṅkitavatībhyām ṭaṅkitavatībhiḥ
Dativeṭaṅkitavatyai ṭaṅkitavatībhyām ṭaṅkitavatībhyaḥ
Ablativeṭaṅkitavatyāḥ ṭaṅkitavatībhyām ṭaṅkitavatībhyaḥ
Genitiveṭaṅkitavatyāḥ ṭaṅkitavatyoḥ ṭaṅkitavatīnām
Locativeṭaṅkitavatyām ṭaṅkitavatyoḥ ṭaṅkitavatīṣu

Compound ṭaṅkitavati - ṭaṅkitavatī -

Adverb -ṭaṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria