Declension table of ?ṭaṅkitavat

Deva

MasculineSingularDualPlural
Nominativeṭaṅkitavān ṭaṅkitavantau ṭaṅkitavantaḥ
Vocativeṭaṅkitavan ṭaṅkitavantau ṭaṅkitavantaḥ
Accusativeṭaṅkitavantam ṭaṅkitavantau ṭaṅkitavataḥ
Instrumentalṭaṅkitavatā ṭaṅkitavadbhyām ṭaṅkitavadbhiḥ
Dativeṭaṅkitavate ṭaṅkitavadbhyām ṭaṅkitavadbhyaḥ
Ablativeṭaṅkitavataḥ ṭaṅkitavadbhyām ṭaṅkitavadbhyaḥ
Genitiveṭaṅkitavataḥ ṭaṅkitavatoḥ ṭaṅkitavatām
Locativeṭaṅkitavati ṭaṅkitavatoḥ ṭaṅkitavatsu

Compound ṭaṅkitavat -

Adverb -ṭaṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria