Declension table of ?ṭaṅkitā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkitā ṭaṅkite ṭaṅkitāḥ
Vocativeṭaṅkite ṭaṅkite ṭaṅkitāḥ
Accusativeṭaṅkitām ṭaṅkite ṭaṅkitāḥ
Instrumentalṭaṅkitayā ṭaṅkitābhyām ṭaṅkitābhiḥ
Dativeṭaṅkitāyai ṭaṅkitābhyām ṭaṅkitābhyaḥ
Ablativeṭaṅkitāyāḥ ṭaṅkitābhyām ṭaṅkitābhyaḥ
Genitiveṭaṅkitāyāḥ ṭaṅkitayoḥ ṭaṅkitānām
Locativeṭaṅkitāyām ṭaṅkitayoḥ ṭaṅkitāsu

Adverb -ṭaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria