Declension table of ?ṭaṅkita

Deva

NeuterSingularDualPlural
Nominativeṭaṅkitam ṭaṅkite ṭaṅkitāni
Vocativeṭaṅkita ṭaṅkite ṭaṅkitāni
Accusativeṭaṅkitam ṭaṅkite ṭaṅkitāni
Instrumentalṭaṅkitena ṭaṅkitābhyām ṭaṅkitaiḥ
Dativeṭaṅkitāya ṭaṅkitābhyām ṭaṅkitebhyaḥ
Ablativeṭaṅkitāt ṭaṅkitābhyām ṭaṅkitebhyaḥ
Genitiveṭaṅkitasya ṭaṅkitayoḥ ṭaṅkitānām
Locativeṭaṅkite ṭaṅkitayoḥ ṭaṅkiteṣu

Compound ṭaṅkita -

Adverb -ṭaṅkitam -ṭaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria