Declension table of ?ṭaṅkayitavyā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkayitavyā ṭaṅkayitavye ṭaṅkayitavyāḥ
Vocativeṭaṅkayitavye ṭaṅkayitavye ṭaṅkayitavyāḥ
Accusativeṭaṅkayitavyām ṭaṅkayitavye ṭaṅkayitavyāḥ
Instrumentalṭaṅkayitavyayā ṭaṅkayitavyābhyām ṭaṅkayitavyābhiḥ
Dativeṭaṅkayitavyāyai ṭaṅkayitavyābhyām ṭaṅkayitavyābhyaḥ
Ablativeṭaṅkayitavyāyāḥ ṭaṅkayitavyābhyām ṭaṅkayitavyābhyaḥ
Genitiveṭaṅkayitavyāyāḥ ṭaṅkayitavyayoḥ ṭaṅkayitavyānām
Locativeṭaṅkayitavyāyām ṭaṅkayitavyayoḥ ṭaṅkayitavyāsu

Adverb -ṭaṅkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria