Declension table of ?ṭaṅkayitavya

Deva

MasculineSingularDualPlural
Nominativeṭaṅkayitavyaḥ ṭaṅkayitavyau ṭaṅkayitavyāḥ
Vocativeṭaṅkayitavya ṭaṅkayitavyau ṭaṅkayitavyāḥ
Accusativeṭaṅkayitavyam ṭaṅkayitavyau ṭaṅkayitavyān
Instrumentalṭaṅkayitavyena ṭaṅkayitavyābhyām ṭaṅkayitavyaiḥ ṭaṅkayitavyebhiḥ
Dativeṭaṅkayitavyāya ṭaṅkayitavyābhyām ṭaṅkayitavyebhyaḥ
Ablativeṭaṅkayitavyāt ṭaṅkayitavyābhyām ṭaṅkayitavyebhyaḥ
Genitiveṭaṅkayitavyasya ṭaṅkayitavyayoḥ ṭaṅkayitavyānām
Locativeṭaṅkayitavye ṭaṅkayitavyayoḥ ṭaṅkayitavyeṣu

Compound ṭaṅkayitavya -

Adverb -ṭaṅkayitavyam -ṭaṅkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria