Declension table of ?ṭaṅkayiṣyat

Deva

MasculineSingularDualPlural
Nominativeṭaṅkayiṣyan ṭaṅkayiṣyantau ṭaṅkayiṣyantaḥ
Vocativeṭaṅkayiṣyan ṭaṅkayiṣyantau ṭaṅkayiṣyantaḥ
Accusativeṭaṅkayiṣyantam ṭaṅkayiṣyantau ṭaṅkayiṣyataḥ
Instrumentalṭaṅkayiṣyatā ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhiḥ
Dativeṭaṅkayiṣyate ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhyaḥ
Ablativeṭaṅkayiṣyataḥ ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhyaḥ
Genitiveṭaṅkayiṣyataḥ ṭaṅkayiṣyatoḥ ṭaṅkayiṣyatām
Locativeṭaṅkayiṣyati ṭaṅkayiṣyatoḥ ṭaṅkayiṣyatsu

Compound ṭaṅkayiṣyat -

Adverb -ṭaṅkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria