Declension table of ?ṭaṅkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṭaṅkayiṣyantī ṭaṅkayiṣyantyau ṭaṅkayiṣyantyaḥ
Vocativeṭaṅkayiṣyanti ṭaṅkayiṣyantyau ṭaṅkayiṣyantyaḥ
Accusativeṭaṅkayiṣyantīm ṭaṅkayiṣyantyau ṭaṅkayiṣyantīḥ
Instrumentalṭaṅkayiṣyantyā ṭaṅkayiṣyantībhyām ṭaṅkayiṣyantībhiḥ
Dativeṭaṅkayiṣyantyai ṭaṅkayiṣyantībhyām ṭaṅkayiṣyantībhyaḥ
Ablativeṭaṅkayiṣyantyāḥ ṭaṅkayiṣyantībhyām ṭaṅkayiṣyantībhyaḥ
Genitiveṭaṅkayiṣyantyāḥ ṭaṅkayiṣyantyoḥ ṭaṅkayiṣyantīnām
Locativeṭaṅkayiṣyantyām ṭaṅkayiṣyantyoḥ ṭaṅkayiṣyantīṣu

Compound ṭaṅkayiṣyanti - ṭaṅkayiṣyantī -

Adverb -ṭaṅkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria