Declension table of ?ṭaṅkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkayiṣyamāṇā ṭaṅkayiṣyamāṇe ṭaṅkayiṣyamāṇāḥ
Vocativeṭaṅkayiṣyamāṇe ṭaṅkayiṣyamāṇe ṭaṅkayiṣyamāṇāḥ
Accusativeṭaṅkayiṣyamāṇām ṭaṅkayiṣyamāṇe ṭaṅkayiṣyamāṇāḥ
Instrumentalṭaṅkayiṣyamāṇayā ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇābhiḥ
Dativeṭaṅkayiṣyamāṇāyai ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇābhyaḥ
Ablativeṭaṅkayiṣyamāṇāyāḥ ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇābhyaḥ
Genitiveṭaṅkayiṣyamāṇāyāḥ ṭaṅkayiṣyamāṇayoḥ ṭaṅkayiṣyamāṇānām
Locativeṭaṅkayiṣyamāṇāyām ṭaṅkayiṣyamāṇayoḥ ṭaṅkayiṣyamāṇāsu

Adverb -ṭaṅkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria