Declension table of ?ṭaṅkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṭaṅkayiṣyamāṇaḥ ṭaṅkayiṣyamāṇau ṭaṅkayiṣyamāṇāḥ
Vocativeṭaṅkayiṣyamāṇa ṭaṅkayiṣyamāṇau ṭaṅkayiṣyamāṇāḥ
Accusativeṭaṅkayiṣyamāṇam ṭaṅkayiṣyamāṇau ṭaṅkayiṣyamāṇān
Instrumentalṭaṅkayiṣyamāṇena ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇaiḥ ṭaṅkayiṣyamāṇebhiḥ
Dativeṭaṅkayiṣyamāṇāya ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇebhyaḥ
Ablativeṭaṅkayiṣyamāṇāt ṭaṅkayiṣyamāṇābhyām ṭaṅkayiṣyamāṇebhyaḥ
Genitiveṭaṅkayiṣyamāṇasya ṭaṅkayiṣyamāṇayoḥ ṭaṅkayiṣyamāṇānām
Locativeṭaṅkayiṣyamāṇe ṭaṅkayiṣyamāṇayoḥ ṭaṅkayiṣyamāṇeṣu

Compound ṭaṅkayiṣyamāṇa -

Adverb -ṭaṅkayiṣyamāṇam -ṭaṅkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria