Declension table of ?ṭaṅkayat

Deva

MasculineSingularDualPlural
Nominativeṭaṅkayan ṭaṅkayantau ṭaṅkayantaḥ
Vocativeṭaṅkayan ṭaṅkayantau ṭaṅkayantaḥ
Accusativeṭaṅkayantam ṭaṅkayantau ṭaṅkayataḥ
Instrumentalṭaṅkayatā ṭaṅkayadbhyām ṭaṅkayadbhiḥ
Dativeṭaṅkayate ṭaṅkayadbhyām ṭaṅkayadbhyaḥ
Ablativeṭaṅkayataḥ ṭaṅkayadbhyām ṭaṅkayadbhyaḥ
Genitiveṭaṅkayataḥ ṭaṅkayatoḥ ṭaṅkayatām
Locativeṭaṅkayati ṭaṅkayatoḥ ṭaṅkayatsu

Compound ṭaṅkayat -

Adverb -ṭaṅkayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria