Declension table of ?ṭaṅkayantī

Deva

FeminineSingularDualPlural
Nominativeṭaṅkayantī ṭaṅkayantyau ṭaṅkayantyaḥ
Vocativeṭaṅkayanti ṭaṅkayantyau ṭaṅkayantyaḥ
Accusativeṭaṅkayantīm ṭaṅkayantyau ṭaṅkayantīḥ
Instrumentalṭaṅkayantyā ṭaṅkayantībhyām ṭaṅkayantībhiḥ
Dativeṭaṅkayantyai ṭaṅkayantībhyām ṭaṅkayantībhyaḥ
Ablativeṭaṅkayantyāḥ ṭaṅkayantībhyām ṭaṅkayantībhyaḥ
Genitiveṭaṅkayantyāḥ ṭaṅkayantyoḥ ṭaṅkayantīnām
Locativeṭaṅkayantyām ṭaṅkayantyoḥ ṭaṅkayantīṣu

Compound ṭaṅkayanti - ṭaṅkayantī -

Adverb -ṭaṅkayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria