Declension table of ?ṭaṅkayamānā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkayamānā ṭaṅkayamāne ṭaṅkayamānāḥ
Vocativeṭaṅkayamāne ṭaṅkayamāne ṭaṅkayamānāḥ
Accusativeṭaṅkayamānām ṭaṅkayamāne ṭaṅkayamānāḥ
Instrumentalṭaṅkayamānayā ṭaṅkayamānābhyām ṭaṅkayamānābhiḥ
Dativeṭaṅkayamānāyai ṭaṅkayamānābhyām ṭaṅkayamānābhyaḥ
Ablativeṭaṅkayamānāyāḥ ṭaṅkayamānābhyām ṭaṅkayamānābhyaḥ
Genitiveṭaṅkayamānāyāḥ ṭaṅkayamānayoḥ ṭaṅkayamānānām
Locativeṭaṅkayamānāyām ṭaṅkayamānayoḥ ṭaṅkayamānāsu

Adverb -ṭaṅkayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria