Declension table of ?ṭaṅkayamāna

Deva

MasculineSingularDualPlural
Nominativeṭaṅkayamānaḥ ṭaṅkayamānau ṭaṅkayamānāḥ
Vocativeṭaṅkayamāna ṭaṅkayamānau ṭaṅkayamānāḥ
Accusativeṭaṅkayamānam ṭaṅkayamānau ṭaṅkayamānān
Instrumentalṭaṅkayamānena ṭaṅkayamānābhyām ṭaṅkayamānaiḥ ṭaṅkayamānebhiḥ
Dativeṭaṅkayamānāya ṭaṅkayamānābhyām ṭaṅkayamānebhyaḥ
Ablativeṭaṅkayamānāt ṭaṅkayamānābhyām ṭaṅkayamānebhyaḥ
Genitiveṭaṅkayamānasya ṭaṅkayamānayoḥ ṭaṅkayamānānām
Locativeṭaṅkayamāne ṭaṅkayamānayoḥ ṭaṅkayamāneṣu

Compound ṭaṅkayamāna -

Adverb -ṭaṅkayamānam -ṭaṅkayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria