Declension table of ?ṭaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkanīyā ṭaṅkanīye ṭaṅkanīyāḥ
Vocativeṭaṅkanīye ṭaṅkanīye ṭaṅkanīyāḥ
Accusativeṭaṅkanīyām ṭaṅkanīye ṭaṅkanīyāḥ
Instrumentalṭaṅkanīyayā ṭaṅkanīyābhyām ṭaṅkanīyābhiḥ
Dativeṭaṅkanīyāyai ṭaṅkanīyābhyām ṭaṅkanīyābhyaḥ
Ablativeṭaṅkanīyāyāḥ ṭaṅkanīyābhyām ṭaṅkanīyābhyaḥ
Genitiveṭaṅkanīyāyāḥ ṭaṅkanīyayoḥ ṭaṅkanīyānām
Locativeṭaṅkanīyāyām ṭaṅkanīyayoḥ ṭaṅkanīyāsu

Adverb -ṭaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria