Declension table of ?ṭaṅkanīya

Deva

NeuterSingularDualPlural
Nominativeṭaṅkanīyam ṭaṅkanīye ṭaṅkanīyāni
Vocativeṭaṅkanīya ṭaṅkanīye ṭaṅkanīyāni
Accusativeṭaṅkanīyam ṭaṅkanīye ṭaṅkanīyāni
Instrumentalṭaṅkanīyena ṭaṅkanīyābhyām ṭaṅkanīyaiḥ
Dativeṭaṅkanīyāya ṭaṅkanīyābhyām ṭaṅkanīyebhyaḥ
Ablativeṭaṅkanīyāt ṭaṅkanīyābhyām ṭaṅkanīyebhyaḥ
Genitiveṭaṅkanīyasya ṭaṅkanīyayoḥ ṭaṅkanīyānām
Locativeṭaṅkanīye ṭaṅkanīyayoḥ ṭaṅkanīyeṣu

Compound ṭaṅkanīya -

Adverb -ṭaṅkanīyam -ṭaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria