Declension table of ?ṭaṅkanīya

Deva

MasculineSingularDualPlural
Nominativeṭaṅkanīyaḥ ṭaṅkanīyau ṭaṅkanīyāḥ
Vocativeṭaṅkanīya ṭaṅkanīyau ṭaṅkanīyāḥ
Accusativeṭaṅkanīyam ṭaṅkanīyau ṭaṅkanīyān
Instrumentalṭaṅkanīyena ṭaṅkanīyābhyām ṭaṅkanīyaiḥ ṭaṅkanīyebhiḥ
Dativeṭaṅkanīyāya ṭaṅkanīyābhyām ṭaṅkanīyebhyaḥ
Ablativeṭaṅkanīyāt ṭaṅkanīyābhyām ṭaṅkanīyebhyaḥ
Genitiveṭaṅkanīyasya ṭaṅkanīyayoḥ ṭaṅkanīyānām
Locativeṭaṅkanīye ṭaṅkanīyayoḥ ṭaṅkanīyeṣu

Compound ṭaṅkanīya -

Adverb -ṭaṅkanīyam -ṭaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria