सुबन्तावली ?टङ्ककपति

Roma

पुमान्एकद्विबहु
प्रथमाटङ्ककपतिः टङ्ककपती टङ्ककपतयः
सम्बोधनम्टङ्ककपते टङ्ककपती टङ्ककपतयः
द्वितीयाटङ्ककपतिम् टङ्ककपती टङ्ककपतीन्
तृतीयाटङ्ककपतिना टङ्ककपतिभ्याम् टङ्ककपतिभिः
चतुर्थीटङ्ककपतये टङ्ककपतिभ्याम् टङ्ककपतिभ्यः
पञ्चमीटङ्ककपतेः टङ्ककपतिभ्याम् टङ्ककपतिभ्यः
षष्ठीटङ्ककपतेः टङ्ककपत्योः टङ्ककपतीनाम्
सप्तमीटङ्ककपतौ टङ्ककपत्योः टङ्ककपतिषु

समास टङ्ककपति

अव्यय ॰टङ्ककपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria