Declension table of ?ṭālya

Deva

MasculineSingularDualPlural
Nominativeṭālyaḥ ṭālyau ṭālyāḥ
Vocativeṭālya ṭālyau ṭālyāḥ
Accusativeṭālyam ṭālyau ṭālyān
Instrumentalṭālyena ṭālyābhyām ṭālyaiḥ ṭālyebhiḥ
Dativeṭālyāya ṭālyābhyām ṭālyebhyaḥ
Ablativeṭālyāt ṭālyābhyām ṭālyebhyaḥ
Genitiveṭālyasya ṭālyayoḥ ṭālyānām
Locativeṭālye ṭālyayoḥ ṭālyeṣu

Compound ṭālya -

Adverb -ṭālyam -ṭālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria