Declension table of ?ṭaṭaukvas

Deva

MasculineSingularDualPlural
Nominativeṭaṭaukvān ṭaṭaukvāṃsau ṭaṭaukvāṃsaḥ
Vocativeṭaṭaukvan ṭaṭaukvāṃsau ṭaṭaukvāṃsaḥ
Accusativeṭaṭaukvāṃsam ṭaṭaukvāṃsau ṭaṭaukuṣaḥ
Instrumentalṭaṭaukuṣā ṭaṭaukvadbhyām ṭaṭaukvadbhiḥ
Dativeṭaṭaukuṣe ṭaṭaukvadbhyām ṭaṭaukvadbhyaḥ
Ablativeṭaṭaukuṣaḥ ṭaṭaukvadbhyām ṭaṭaukvadbhyaḥ
Genitiveṭaṭaukuṣaḥ ṭaṭaukuṣoḥ ṭaṭaukuṣām
Locativeṭaṭaukuṣi ṭaṭaukuṣoḥ ṭaṭaukvatsu

Compound ṭaṭaukvat -

Adverb -ṭaṭaukvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria