सुबन्तावली ?टटरीसूर्य

Roma

पुमान्एकद्विबहु
प्रथमाटटरीसूर्यः टटरीसूर्यौ टटरीसूर्याः
सम्बोधनम्टटरीसूर्य टटरीसूर्यौ टटरीसूर्याः
द्वितीयाटटरीसूर्यम् टटरीसूर्यौ टटरीसूर्यान्
तृतीयाटटरीसूर्येण टटरीसूर्याभ्याम् टटरीसूर्यैः टटरीसूर्येभिः
चतुर्थीटटरीसूर्याय टटरीसूर्याभ्याम् टटरीसूर्येभ्यः
पञ्चमीटटरीसूर्यात् टटरीसूर्याभ्याम् टटरीसूर्येभ्यः
षष्ठीटटरीसूर्यस्य टटरीसूर्ययोः टटरीसूर्याणाम्
सप्तमीटटरीसूर्ये टटरीसूर्ययोः टटरीसूर्येषु

समास टटरीसूर्य

अव्यय ॰टटरीसूर्यम् ॰टटरीसूर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria