सुबन्तावली ?टणत्कार

Roma

पुमान्एकद्विबहु
प्रथमाटणत्कारः टणत्कारौ टणत्काराः
सम्बोधनम्टणत्कार टणत्कारौ टणत्काराः
द्वितीयाटणत्कारम् टणत्कारौ टणत्कारान्
तृतीयाटणत्कारेण टणत्काराभ्याम् टणत्कारैः टणत्कारेभिः
चतुर्थीटणत्काराय टणत्काराभ्याम् टणत्कारेभ्यः
पञ्चमीटणत्कारात् टणत्काराभ्याम् टणत्कारेभ्यः
षष्ठीटणत्कारस्य टणत्कारयोः टणत्काराणाम्
सप्तमीटणत्कारे टणत्कारयोः टणत्कारेषु

समास टणत्कार

अव्यय ॰टणत्कारम् ॰टणत्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria