सुबन्तावली ?ष्वक्क्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाष्वक्क्यमाणः ष्वक्क्यमाणौ ष्वक्क्यमाणाः
सम्बोधनम्ष्वक्क्यमाण ष्वक्क्यमाणौ ष्वक्क्यमाणाः
द्वितीयाष्वक्क्यमाणम् ष्वक्क्यमाणौ ष्वक्क्यमाणान्
तृतीयाष्वक्क्यमाणेन ष्वक्क्यमाणाभ्याम् ष्वक्क्यमाणैः ष्वक्क्यमाणेभिः
चतुर्थीष्वक्क्यमाणाय ष्वक्क्यमाणाभ्याम् ष्वक्क्यमाणेभ्यः
पञ्चमीष्वक्क्यमाणात् ष्वक्क्यमाणाभ्याम् ष्वक्क्यमाणेभ्यः
षष्ठीष्वक्क्यमाणस्य ष्वक्क्यमाणयोः ष्वक्क्यमाणानाम्
सप्तमीष्वक्क्यमाणे ष्वक्क्यमाणयोः ष्वक्क्यमाणेषु

समास ष्वक्क्यमाण

अव्यय ॰ष्वक्क्यमाणम् ॰ष्वक्क्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria