Declension table of ?ṣvakkitavyā

Deva

FeminineSingularDualPlural
Nominativeṣvakkitavyā ṣvakkitavye ṣvakkitavyāḥ
Vocativeṣvakkitavye ṣvakkitavye ṣvakkitavyāḥ
Accusativeṣvakkitavyām ṣvakkitavye ṣvakkitavyāḥ
Instrumentalṣvakkitavyayā ṣvakkitavyābhyām ṣvakkitavyābhiḥ
Dativeṣvakkitavyāyai ṣvakkitavyābhyām ṣvakkitavyābhyaḥ
Ablativeṣvakkitavyāyāḥ ṣvakkitavyābhyām ṣvakkitavyābhyaḥ
Genitiveṣvakkitavyāyāḥ ṣvakkitavyayoḥ ṣvakkitavyānām
Locativeṣvakkitavyāyām ṣvakkitavyayoḥ ṣvakkitavyāsu

Adverb -ṣvakkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria