Declension table of ?ṣvakkitavat

Deva

MasculineSingularDualPlural
Nominativeṣvakkitavān ṣvakkitavantau ṣvakkitavantaḥ
Vocativeṣvakkitavan ṣvakkitavantau ṣvakkitavantaḥ
Accusativeṣvakkitavantam ṣvakkitavantau ṣvakkitavataḥ
Instrumentalṣvakkitavatā ṣvakkitavadbhyām ṣvakkitavadbhiḥ
Dativeṣvakkitavate ṣvakkitavadbhyām ṣvakkitavadbhyaḥ
Ablativeṣvakkitavataḥ ṣvakkitavadbhyām ṣvakkitavadbhyaḥ
Genitiveṣvakkitavataḥ ṣvakkitavatoḥ ṣvakkitavatām
Locativeṣvakkitavati ṣvakkitavatoḥ ṣvakkitavatsu

Compound ṣvakkitavat -

Adverb -ṣvakkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria