Declension table of ?ṣvakkiṣyat

Deva

MasculineSingularDualPlural
Nominativeṣvakkiṣyan ṣvakkiṣyantau ṣvakkiṣyantaḥ
Vocativeṣvakkiṣyan ṣvakkiṣyantau ṣvakkiṣyantaḥ
Accusativeṣvakkiṣyantam ṣvakkiṣyantau ṣvakkiṣyataḥ
Instrumentalṣvakkiṣyatā ṣvakkiṣyadbhyām ṣvakkiṣyadbhiḥ
Dativeṣvakkiṣyate ṣvakkiṣyadbhyām ṣvakkiṣyadbhyaḥ
Ablativeṣvakkiṣyataḥ ṣvakkiṣyadbhyām ṣvakkiṣyadbhyaḥ
Genitiveṣvakkiṣyataḥ ṣvakkiṣyatoḥ ṣvakkiṣyatām
Locativeṣvakkiṣyati ṣvakkiṣyatoḥ ṣvakkiṣyatsu

Compound ṣvakkiṣyat -

Adverb -ṣvakkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria