Declension table of ?ṣvakkiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣvakkiṣyantī ṣvakkiṣyantyau ṣvakkiṣyantyaḥ
Vocativeṣvakkiṣyanti ṣvakkiṣyantyau ṣvakkiṣyantyaḥ
Accusativeṣvakkiṣyantīm ṣvakkiṣyantyau ṣvakkiṣyantīḥ
Instrumentalṣvakkiṣyantyā ṣvakkiṣyantībhyām ṣvakkiṣyantībhiḥ
Dativeṣvakkiṣyantyai ṣvakkiṣyantībhyām ṣvakkiṣyantībhyaḥ
Ablativeṣvakkiṣyantyāḥ ṣvakkiṣyantībhyām ṣvakkiṣyantībhyaḥ
Genitiveṣvakkiṣyantyāḥ ṣvakkiṣyantyoḥ ṣvakkiṣyantīnām
Locativeṣvakkiṣyantyām ṣvakkiṣyantyoḥ ṣvakkiṣyantīṣu

Compound ṣvakkiṣyanti - ṣvakkiṣyantī -

Adverb -ṣvakkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria