Declension table of ?ṣvakkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeṣvakkaṇīyā ṣvakkaṇīye ṣvakkaṇīyāḥ
Vocativeṣvakkaṇīye ṣvakkaṇīye ṣvakkaṇīyāḥ
Accusativeṣvakkaṇīyām ṣvakkaṇīye ṣvakkaṇīyāḥ
Instrumentalṣvakkaṇīyayā ṣvakkaṇīyābhyām ṣvakkaṇīyābhiḥ
Dativeṣvakkaṇīyāyai ṣvakkaṇīyābhyām ṣvakkaṇīyābhyaḥ
Ablativeṣvakkaṇīyāyāḥ ṣvakkaṇīyābhyām ṣvakkaṇīyābhyaḥ
Genitiveṣvakkaṇīyāyāḥ ṣvakkaṇīyayoḥ ṣvakkaṇīyānām
Locativeṣvakkaṇīyāyām ṣvakkaṇīyayoḥ ṣvakkaṇīyāsu

Adverb -ṣvakkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria