Declension table of ?ṣvaṣkitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣvaṣkitavyam | ṣvaṣkitavye | ṣvaṣkitavyāni |
Vocative | ṣvaṣkitavya | ṣvaṣkitavye | ṣvaṣkitavyāni |
Accusative | ṣvaṣkitavyam | ṣvaṣkitavye | ṣvaṣkitavyāni |
Instrumental | ṣvaṣkitavyena | ṣvaṣkitavyābhyām | ṣvaṣkitavyaiḥ |
Dative | ṣvaṣkitavyāya | ṣvaṣkitavyābhyām | ṣvaṣkitavyebhyaḥ |
Ablative | ṣvaṣkitavyāt | ṣvaṣkitavyābhyām | ṣvaṣkitavyebhyaḥ |
Genitive | ṣvaṣkitavyasya | ṣvaṣkitavyayoḥ | ṣvaṣkitavyānām |
Locative | ṣvaṣkitavye | ṣvaṣkitavyayoḥ | ṣvaṣkitavyeṣu |