Declension table of ?ṣoḍhāmukha

Deva

MasculineSingularDualPlural
Nominativeṣoḍhāmukhaḥ ṣoḍhāmukhau ṣoḍhāmukhāḥ
Vocativeṣoḍhāmukha ṣoḍhāmukhau ṣoḍhāmukhāḥ
Accusativeṣoḍhāmukham ṣoḍhāmukhau ṣoḍhāmukhān
Instrumentalṣoḍhāmukhena ṣoḍhāmukhābhyām ṣoḍhāmukhaiḥ ṣoḍhāmukhebhiḥ
Dativeṣoḍhāmukhāya ṣoḍhāmukhābhyām ṣoḍhāmukhebhyaḥ
Ablativeṣoḍhāmukhāt ṣoḍhāmukhābhyām ṣoḍhāmukhebhyaḥ
Genitiveṣoḍhāmukhasya ṣoḍhāmukhayoḥ ṣoḍhāmukhānām
Locativeṣoḍhāmukhe ṣoḍhāmukhayoḥ ṣoḍhāmukheṣu

Compound ṣoḍhāmukha -

Adverb -ṣoḍhāmukham -ṣoḍhāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria